B 24-51 = A 936-10 Sarvadurgatisādhana
Manuscript culture infobox
Filmed in: B 24/51
Title: Sarvadurgatisādhana
Dimensions: 28 x 5 cm x 1 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1697
Remarks: A 936/10
Reel No. B 24/51 = A 936/10
Inventory No. 63165
Title Sarvadurgatisādhana
Remarks This MS was re-microfilmed in reel no. A 936/10.
Author
Subject Karmakāṇḍa (Bauddha)
Language Sanskrit
Manuscript Details
Script Newari
Material Palm-leaf
State incomplete
Size 28.0 x 5.0 cm
Binding Hole(s) 1, in the center-left
Folios 1
Lines per Page 6
Foliation figure in the left-hand margin of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1697
Manuscript Features
Only the first folio of this text is survived.
The title of the text is determined from the invocatory verse of the text, which reads: tatsādhanaṃ pravakṣyāmi sarvvadurgatisādhanam
Excerpts
«Complete transcript»
❖ namaḥ sarvvabuddhabodhisatvebhyaḥ |
vidhūtasarvvasaṃkalpam bhāvābhāvavivarjitaṃ |
śākyasiṃhan namas kṛtvā śuddhaṃ prakṛtinirmalam ||
tatsādhanaṃ pravakṣyāmi sarvvadurgatisādhanam ||
garbhapādānusāreṇa samādhitrayam uttamam ||
prathaman tāvad yogī vijane manonukule pradeśe mṛdusukumārāsane niṣaṇṇaḥ ||
(sugandhena) ?? maṇḍalaṃ kṛtvā pañcopahāraiḥ pūjā karaṇīyā | tataḥ sarvadharmanairātmyam bhāvayitvā ātmānaṃ hūṃ?kāreṇa vajrajvālānalārkkam bhāvayet | tasya kaṇṭhe hrīḥkāreṇa padman tasyopari dalāgre akāreṇa candramaṇḍalam | tasyopari hūṁkāreṇa pañcasūcikaṃ vajraṃ | tadvajrajihvāyāṃ līnam bhavati | vajrajihveti | tena vajrajihvā bhavati | mantrajāpo kṣamo bhavet | hastadvayasya madhye sita akāreṇa candramaṇḍalam | tasyopari hūṃkāreṇa pañcasūcikavakran tad vajraṃ karamadhye līyate vajrahasto bhavati | sarvamudrābandhakṣamo bhavet | tato rakṣācakra(bhā) (fol. 1v1–6)
Microfilm Details
Reel No. B 24/51
Date of Filming 24-09-1970
Exposures 3
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 06-12-2012
Bibliography